B 115-15 Uttaragandharvatantra
Manuscript culture infobox
Filmed in: B 115/15
Title: Uttaragandharvatantra
Dimensions: 30 x 12 cm x 134 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4646
Remarks:
Reel No. B 115/15
Inventory No. 80340
Title Uttaragandharvatantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 12.0 cm
Binding Hole
Folios 134
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title gaṃ.rva and in the lower right-hand margin under the word guruḥ
Place of Deposit NAK
Accession No. 5/4646
Manuscript Features
On the exp. 3 is written: gandhaṃrvatantra || ḥ atra tripurāviṣaye mantra nyāsa pūjā dīkṣāpuraścaraṇidi (!)…
Excerpts
Beginning
oṃ namaḥ śrīparadevatāyai ||
yaṃ vadaṃty amalātmānaḥ puruṣaṃ prakṛteḥ paraṃ ||
cidrūpaṃ paramānandaṃ vande taṃ vighnanāyakaṃ ||
bharttāraṃ guṇavṛddhiśūnyam acalaṃ gatvā (2) bhisārakramād
dvivyaṃtī kulavartmanaiva guṇavaty ānandāmātanvatī (!) ||
śete suptabhuja†īpota†kuṭilā (!) yā merumūlaṃ gatā
sute (!) yas ta śatāni tāni murajin mu(3)khyāni pāyād asau || (fol. 1v1–3)
End
evaṃ viditvā paramātmarūpaṃ
guhāśayaṃ niṣkalam advitīyam
samastasākṣiṃ sadasadvihīnaṃ
prayāti śuddhaṃ (4) paramātmarūpam ||
ya eta (!) taṃtraṃ samadhīyate so’agnipūto bhavati
surāpānāt pūto bhavati kṛtyākṛtyāt pūto bhavati
agamyā[ga](5)manāt pūto bhavati || || (fol. 134v3–5)
Colophon
iti śrīgaṃdharvataṃtre dvicaratvāriśaṃttamaḥ paṭalaḥ samāptaḥ || ❁ || śubham || [[jaṃmā graṃthasaṃkhyā 3600]] (fol. 134v5)
Microfilm Details
Reel No. B 115/15
Date of Filming 06-10-1971
Exposures 139
Used Copy Kathmandu
Type of Film positive
Remarks text begins from the exp. 4 and on the filmcard is written B 114/15 instead of the Reel no. B 115/15, two exposures of fol. 10v–11r,
Catalogued by MS/SG
Date 25-05-2006