B 115-15 Uttaragandharvatantra

Manuscript culture infobox

Filmed in: B 115/15
Title: Uttaragandharvatantra
Dimensions: 30 x 12 cm x 134 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4646
Remarks:

Reel No. B 115/15

Inventory No. 80340

Title Uttaragandharvatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 12.0 cm

Binding Hole

Folios 134

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title gaṃ.rva and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 5/4646

Manuscript Features

On the exp. 3 is written: gandhaṃrvatantra || ḥ atra tripurāviṣaye mantra nyāsa pūjā dīkṣāpuraścaraṇidi (!)…

Excerpts

Beginning

oṃ namaḥ śrīparadevatāyai ||

yaṃ vadaṃty amalātmānaḥ puruṣaṃ prakṛteḥ paraṃ ||
cidrūpaṃ paramānandaṃ vande taṃ vighnanāyakaṃ ||

bharttāraṃ guṇavṛddhiśūnyam acalaṃ gatvā (2) bhisārakramād
dvivyaṃtī kulavartmanaiva guṇavaty ānandāmātanvatī (!) ||

śete suptabhuja†īpota†kuṭilā (!) yā merumūlaṃ gatā
sute (!) yas ta śatāni tāni murajin mu(3)khyāni pāyād asau || (fol. 1v1–3)

End

evaṃ viditvā paramātmarūpaṃ
guhāśayaṃ niṣkalam advitīyam
samastasākṣiṃ sadasadvihīnaṃ
prayāti śuddhaṃ (4) paramātmarūpam ||

ya eta (!) taṃtraṃ samadhīyate so’agnipūto bhavati
surāpānāt pūto bhavati kṛtyākṛtyāt pūto bhavati
agamyā[ga](5)manāt pūto bhavati ||    || (fol. 134v3–5)

Colophon

iti śrīgaṃdharvataṃtre dvicaratvāriśaṃttamaḥ paṭalaḥ samāptaḥ || ❁ || śubham || [[jaṃmā graṃthasaṃkhyā 3600]] (fol. 134v5)

Microfilm Details

Reel No. B 115/15

Date of Filming 06-10-1971

Exposures 139

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exp. 4 and on the filmcard is written B 114/15 instead of the Reel no. B 115/15, two exposures of fol. 10v–11r,

Catalogued by MS/SG

Date 25-05-2006